Monday, November 8, 2010

Shanti Mantra

SPIRIT OF INDIA
MESSAGE TO THE WORLD FROM THE OLDEST CIVILIZATION
=============================






ॐ सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु ।
सर्वेषांS पूर्णं भवतु सर्वेषां मङ्गलं भवतु ॥
ॐ शान्तिः शान्तिः शान्तिःS !!


ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥
ॐ शान्तिःS शान्तिः शान्तिःS !!


Auspiciousness (swasti) be unto all; peace (shanti) be unto all;
fullness (poornam) be unto all; prosperity (mangalam) be unto all.
May all be happy! (sukhinah)
May all be free from diseases! (niraamayaah)
May all look (pashyantu)to the good of others!
May none suffer from sorrow! (duhkha)

=====================================================================================

No comments: